Declension table of ?rājyaśrī

Deva

FeminineSingularDualPlural
Nominativerājyaśrīḥ rājyaśriyau rājyaśriyaḥ
Vocativerājyaśrīḥ rājyaśriyau rājyaśriyaḥ
Accusativerājyaśriyam rājyaśriyau rājyaśriyaḥ
Instrumentalrājyaśriyā rājyaśrībhyām rājyaśrībhiḥ
Dativerājyaśriyai rājyaśriye rājyaśrībhyām rājyaśrībhyaḥ
Ablativerājyaśriyāḥ rājyaśriyaḥ rājyaśrībhyām rājyaśrībhyaḥ
Genitiverājyaśriyāḥ rājyaśriyaḥ rājyaśriyoḥ rājyaśrīṇām rājyaśriyām
Locativerājyaśriyi rājyaśriyām rājyaśriyoḥ rājyaśrīṣu

Compound rājyaśrī -

Adverb -rājyaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria