Declension table of rājyavyavahāra

Deva

MasculineSingularDualPlural
Nominativerājyavyavahāraḥ rājyavyavahārau rājyavyavahārāḥ
Vocativerājyavyavahāra rājyavyavahārau rājyavyavahārāḥ
Accusativerājyavyavahāram rājyavyavahārau rājyavyavahārān
Instrumentalrājyavyavahāreṇa rājyavyavahārābhyām rājyavyavahāraiḥ
Dativerājyavyavahārāya rājyavyavahārābhyām rājyavyavahārebhyaḥ
Ablativerājyavyavahārāt rājyavyavahārābhyām rājyavyavahārebhyaḥ
Genitiverājyavyavahārasya rājyavyavahārayoḥ rājyavyavahārāṇām
Locativerājyavyavahāre rājyavyavahārayoḥ rājyavyavahāreṣu

Compound rājyavyavahāra -

Adverb -rājyavyavahāram -rājyavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria