Declension table of ?rājyavibhava

Deva

MasculineSingularDualPlural
Nominativerājyavibhavaḥ rājyavibhavau rājyavibhavāḥ
Vocativerājyavibhava rājyavibhavau rājyavibhavāḥ
Accusativerājyavibhavam rājyavibhavau rājyavibhavān
Instrumentalrājyavibhavena rājyavibhavābhyām rājyavibhavaiḥ rājyavibhavebhiḥ
Dativerājyavibhavāya rājyavibhavābhyām rājyavibhavebhyaḥ
Ablativerājyavibhavāt rājyavibhavābhyām rājyavibhavebhyaḥ
Genitiverājyavibhavasya rājyavibhavayoḥ rājyavibhavānām
Locativerājyavibhave rājyavibhavayoḥ rājyavibhaveṣu

Compound rājyavibhava -

Adverb -rājyavibhavam -rājyavibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria