Declension table of ?rājyavatī

Deva

FeminineSingularDualPlural
Nominativerājyavatī rājyavatyau rājyavatyaḥ
Vocativerājyavati rājyavatyau rājyavatyaḥ
Accusativerājyavatīm rājyavatyau rājyavatīḥ
Instrumentalrājyavatyā rājyavatībhyām rājyavatībhiḥ
Dativerājyavatyai rājyavatībhyām rājyavatībhyaḥ
Ablativerājyavatyāḥ rājyavatībhyām rājyavatībhyaḥ
Genitiverājyavatyāḥ rājyavatyoḥ rājyavatīnām
Locativerājyavatyām rājyavatyoḥ rājyavatīṣu

Compound rājyavati - rājyavatī -

Adverb -rājyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria