Declension table of rājyavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyavatī | rājyavatyau | rājyavatyaḥ |
Vocative | rājyavati | rājyavatyau | rājyavatyaḥ |
Accusative | rājyavatīm | rājyavatyau | rājyavatīḥ |
Instrumental | rājyavatyā | rājyavatībhyām | rājyavatībhiḥ |
Dative | rājyavatyai | rājyavatībhyām | rājyavatībhyaḥ |
Ablative | rājyavatyāḥ | rājyavatībhyām | rājyavatībhyaḥ |
Genitive | rājyavatyāḥ | rājyavatyoḥ | rājyavatīnām |
Locative | rājyavatyām | rājyavatyoḥ | rājyavatīṣu |