Declension table of rājyavardhana

Deva

MasculineSingularDualPlural
Nominativerājyavardhanaḥ rājyavardhanau rājyavardhanāḥ
Vocativerājyavardhana rājyavardhanau rājyavardhanāḥ
Accusativerājyavardhanam rājyavardhanau rājyavardhanān
Instrumentalrājyavardhanena rājyavardhanābhyām rājyavardhanaiḥ
Dativerājyavardhanāya rājyavardhanābhyām rājyavardhanebhyaḥ
Ablativerājyavardhanāt rājyavardhanābhyām rājyavardhanebhyaḥ
Genitiverājyavardhanasya rājyavardhanayoḥ rājyavardhanānām
Locativerājyavardhane rājyavardhanayoḥ rājyavardhaneṣu

Compound rājyavardhana -

Adverb -rājyavardhanam -rājyavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria