Declension table of ?rājyatyāga

Deva

MasculineSingularDualPlural
Nominativerājyatyāgaḥ rājyatyāgau rājyatyāgāḥ
Vocativerājyatyāga rājyatyāgau rājyatyāgāḥ
Accusativerājyatyāgam rājyatyāgau rājyatyāgān
Instrumentalrājyatyāgena rājyatyāgābhyām rājyatyāgaiḥ rājyatyāgebhiḥ
Dativerājyatyāgāya rājyatyāgābhyām rājyatyāgebhyaḥ
Ablativerājyatyāgāt rājyatyāgābhyām rājyatyāgebhyaḥ
Genitiverājyatyāgasya rājyatyāgayoḥ rājyatyāgānām
Locativerājyatyāge rājyatyāgayoḥ rājyatyāgeṣu

Compound rājyatyāga -

Adverb -rājyatyāgam -rājyatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria