Declension table of ?rājyasukha

Deva

NeuterSingularDualPlural
Nominativerājyasukham rājyasukhe rājyasukhāni
Vocativerājyasukha rājyasukhe rājyasukhāni
Accusativerājyasukham rājyasukhe rājyasukhāni
Instrumentalrājyasukhena rājyasukhābhyām rājyasukhaiḥ
Dativerājyasukhāya rājyasukhābhyām rājyasukhebhyaḥ
Ablativerājyasukhāt rājyasukhābhyām rājyasukhebhyaḥ
Genitiverājyasukhasya rājyasukhayoḥ rājyasukhānām
Locativerājyasukhe rājyasukhayoḥ rājyasukheṣu

Compound rājyasukha -

Adverb -rājyasukham -rājyasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria