Declension table of rājyasthāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyasthāyi | rājyasthāyinī | rājyasthāyīni |
Vocative | rājyasthāyin rājyasthāyi | rājyasthāyinī | rājyasthāyīni |
Accusative | rājyasthāyi | rājyasthāyinī | rājyasthāyīni |
Instrumental | rājyasthāyinā | rājyasthāyibhyām | rājyasthāyibhiḥ |
Dative | rājyasthāyine | rājyasthāyibhyām | rājyasthāyibhyaḥ |
Ablative | rājyasthāyinaḥ | rājyasthāyibhyām | rājyasthāyibhyaḥ |
Genitive | rājyasthāyinaḥ | rājyasthāyinoḥ | rājyasthāyinām |
Locative | rājyasthāyini | rājyasthāyinoḥ | rājyasthāyiṣu |