Declension table of ?rājyastha

Deva

NeuterSingularDualPlural
Nominativerājyastham rājyasthe rājyasthāni
Vocativerājyastha rājyasthe rājyasthāni
Accusativerājyastham rājyasthe rājyasthāni
Instrumentalrājyasthena rājyasthābhyām rājyasthaiḥ
Dativerājyasthāya rājyasthābhyām rājyasthebhyaḥ
Ablativerājyasthāt rājyasthābhyām rājyasthebhyaḥ
Genitiverājyasthasya rājyasthayoḥ rājyasthānām
Locativerājyasthe rājyasthayoḥ rājyastheṣu

Compound rājyastha -

Adverb -rājyastham -rājyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria