Declension table of rājyasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyastham | rājyasthe | rājyasthāni |
Vocative | rājyastha | rājyasthe | rājyasthāni |
Accusative | rājyastham | rājyasthe | rājyasthāni |
Instrumental | rājyasthena | rājyasthābhyām | rājyasthaiḥ |
Dative | rājyasthāya | rājyasthābhyām | rājyasthebhyaḥ |
Ablative | rājyasthāt | rājyasthābhyām | rājyasthebhyaḥ |
Genitive | rājyasthasya | rājyasthayoḥ | rājyasthānām |
Locative | rājyasthe | rājyasthayoḥ | rājyastheṣu |