Declension table of ?rājyasenaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyasenaḥ | rājyasenau | rājyasenāḥ |
Vocative | rājyasena | rājyasenau | rājyasenāḥ |
Accusative | rājyasenam | rājyasenau | rājyasenān |
Instrumental | rājyasenena | rājyasenābhyām | rājyasenaiḥ |
Dative | rājyasenāya | rājyasenābhyām | rājyasenebhyaḥ |
Ablative | rājyasenāt | rājyasenābhyām | rājyasenebhyaḥ |
Genitive | rājyasenasya | rājyasenayoḥ | rājyasenānām |
Locative | rājyasene | rājyasenayoḥ | rājyaseneṣu |