Declension table of ?rājyasena

Deva

MasculineSingularDualPlural
Nominativerājyasenaḥ rājyasenau rājyasenāḥ
Vocativerājyasena rājyasenau rājyasenāḥ
Accusativerājyasenam rājyasenau rājyasenān
Instrumentalrājyasenena rājyasenābhyām rājyasenaiḥ
Dativerājyasenāya rājyasenābhyām rājyasenebhyaḥ
Ablativerājyasenāt rājyasenābhyām rājyasenebhyaḥ
Genitiverājyasenasya rājyasenayoḥ rājyasenānām
Locativerājyasene rājyasenayoḥ rājyaseneṣu

Compound rājyasena -

Adverb -rājyasenam -rājyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria