Declension table of ?rājyarakṣā

Deva

FeminineSingularDualPlural
Nominativerājyarakṣā rājyarakṣe rājyarakṣāḥ
Vocativerājyarakṣe rājyarakṣe rājyarakṣāḥ
Accusativerājyarakṣām rājyarakṣe rājyarakṣāḥ
Instrumentalrājyarakṣayā rājyarakṣābhyām rājyarakṣābhiḥ
Dativerājyarakṣāyai rājyarakṣābhyām rājyarakṣābhyaḥ
Ablativerājyarakṣāyāḥ rājyarakṣābhyām rājyarakṣābhyaḥ
Genitiverājyarakṣāyāḥ rājyarakṣayoḥ rājyarakṣāṇām
Locativerājyarakṣāyām rājyarakṣayoḥ rājyarakṣāsu

Adverb -rājyarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria