Declension table of ?rājyapradā

Deva

FeminineSingularDualPlural
Nominativerājyapradā rājyaprade rājyapradāḥ
Vocativerājyaprade rājyaprade rājyapradāḥ
Accusativerājyapradām rājyaprade rājyapradāḥ
Instrumentalrājyapradayā rājyapradābhyām rājyapradābhiḥ
Dativerājyapradāyai rājyapradābhyām rājyapradābhyaḥ
Ablativerājyapradāyāḥ rājyapradābhyām rājyapradābhyaḥ
Genitiverājyapradāyāḥ rājyapradayoḥ rājyapradānām
Locativerājyapradāyām rājyapradayoḥ rājyapradāsu

Adverb -rājyapradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria