Declension table of ?rājyaprada

Deva

NeuterSingularDualPlural
Nominativerājyapradam rājyaprade rājyapradāni
Vocativerājyaprada rājyaprade rājyapradāni
Accusativerājyapradam rājyaprade rājyapradāni
Instrumentalrājyapradena rājyapradābhyām rājyapradaiḥ
Dativerājyapradāya rājyapradābhyām rājyapradebhyaḥ
Ablativerājyapradāt rājyapradābhyām rājyapradebhyaḥ
Genitiverājyapradasya rājyapradayoḥ rājyapradānām
Locativerājyaprade rājyapradayoḥ rājyapradeṣu

Compound rājyaprada -

Adverb -rājyapradam -rājyapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria