Declension table of rājyapradaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyapradaḥ | rājyapradau | rājyapradāḥ |
Vocative | rājyaprada | rājyapradau | rājyapradāḥ |
Accusative | rājyapradam | rājyapradau | rājyapradān |
Instrumental | rājyapradena | rājyapradābhyām | rājyapradaiḥ |
Dative | rājyapradāya | rājyapradābhyām | rājyapradebhyaḥ |
Ablative | rājyapradāt | rājyapradābhyām | rājyapradebhyaḥ |
Genitive | rājyapradasya | rājyapradayoḥ | rājyapradānām |
Locative | rājyaprade | rājyapradayoḥ | rājyapradeṣu |