Declension table of ?rājyaparikriyā

Deva

FeminineSingularDualPlural
Nominativerājyaparikriyā rājyaparikriye rājyaparikriyāḥ
Vocativerājyaparikriye rājyaparikriye rājyaparikriyāḥ
Accusativerājyaparikriyām rājyaparikriye rājyaparikriyāḥ
Instrumentalrājyaparikriyayā rājyaparikriyābhyām rājyaparikriyābhiḥ
Dativerājyaparikriyāyai rājyaparikriyābhyām rājyaparikriyābhyaḥ
Ablativerājyaparikriyāyāḥ rājyaparikriyābhyām rājyaparikriyābhyaḥ
Genitiverājyaparikriyāyāḥ rājyaparikriyayoḥ rājyaparikriyāṇām
Locativerājyaparikriyāyām rājyaparikriyayoḥ rājyaparikriyāsu

Adverb -rājyaparikriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria