Declension table of ?rājyaparibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativerājyaparibhraṣṭā rājyaparibhraṣṭe rājyaparibhraṣṭāḥ
Vocativerājyaparibhraṣṭe rājyaparibhraṣṭe rājyaparibhraṣṭāḥ
Accusativerājyaparibhraṣṭām rājyaparibhraṣṭe rājyaparibhraṣṭāḥ
Instrumentalrājyaparibhraṣṭayā rājyaparibhraṣṭābhyām rājyaparibhraṣṭābhiḥ
Dativerājyaparibhraṣṭāyai rājyaparibhraṣṭābhyām rājyaparibhraṣṭābhyaḥ
Ablativerājyaparibhraṣṭāyāḥ rājyaparibhraṣṭābhyām rājyaparibhraṣṭābhyaḥ
Genitiverājyaparibhraṣṭāyāḥ rājyaparibhraṣṭayoḥ rājyaparibhraṣṭānām
Locativerājyaparibhraṣṭāyām rājyaparibhraṣṭayoḥ rājyaparibhraṣṭāsu

Adverb -rājyaparibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria