Declension table of rājyaparibhraṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyaparibhraṣṭā | rājyaparibhraṣṭe | rājyaparibhraṣṭāḥ |
Vocative | rājyaparibhraṣṭe | rājyaparibhraṣṭe | rājyaparibhraṣṭāḥ |
Accusative | rājyaparibhraṣṭām | rājyaparibhraṣṭe | rājyaparibhraṣṭāḥ |
Instrumental | rājyaparibhraṣṭayā | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭābhiḥ |
Dative | rājyaparibhraṣṭāyai | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭābhyaḥ |
Ablative | rājyaparibhraṣṭāyāḥ | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭābhyaḥ |
Genitive | rājyaparibhraṣṭāyāḥ | rājyaparibhraṣṭayoḥ | rājyaparibhraṣṭānām |
Locative | rājyaparibhraṣṭāyām | rājyaparibhraṣṭayoḥ | rājyaparibhraṣṭāsu |