Declension table of rājyaparibhraṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyaparibhraṣṭam | rājyaparibhraṣṭe | rājyaparibhraṣṭāni |
Vocative | rājyaparibhraṣṭa | rājyaparibhraṣṭe | rājyaparibhraṣṭāni |
Accusative | rājyaparibhraṣṭam | rājyaparibhraṣṭe | rājyaparibhraṣṭāni |
Instrumental | rājyaparibhraṣṭena | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭaiḥ |
Dative | rājyaparibhraṣṭāya | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭebhyaḥ |
Ablative | rājyaparibhraṣṭāt | rājyaparibhraṣṭābhyām | rājyaparibhraṣṭebhyaḥ |
Genitive | rājyaparibhraṣṭasya | rājyaparibhraṣṭayoḥ | rājyaparibhraṣṭānām |
Locative | rājyaparibhraṣṭe | rājyaparibhraṣṭayoḥ | rājyaparibhraṣṭeṣu |