Declension table of ?rājyaparibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativerājyaparibhraṣṭaḥ rājyaparibhraṣṭau rājyaparibhraṣṭāḥ
Vocativerājyaparibhraṣṭa rājyaparibhraṣṭau rājyaparibhraṣṭāḥ
Accusativerājyaparibhraṣṭam rājyaparibhraṣṭau rājyaparibhraṣṭān
Instrumentalrājyaparibhraṣṭena rājyaparibhraṣṭābhyām rājyaparibhraṣṭaiḥ rājyaparibhraṣṭebhiḥ
Dativerājyaparibhraṣṭāya rājyaparibhraṣṭābhyām rājyaparibhraṣṭebhyaḥ
Ablativerājyaparibhraṣṭāt rājyaparibhraṣṭābhyām rājyaparibhraṣṭebhyaḥ
Genitiverājyaparibhraṣṭasya rājyaparibhraṣṭayoḥ rājyaparibhraṣṭānām
Locativerājyaparibhraṣṭe rājyaparibhraṣṭayoḥ rājyaparibhraṣṭeṣu

Compound rājyaparibhraṣṭa -

Adverb -rājyaparibhraṣṭam -rājyaparibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria