Declension table of ?rājyapada

Deva

NeuterSingularDualPlural
Nominativerājyapadam rājyapade rājyapadāni
Vocativerājyapada rājyapade rājyapadāni
Accusativerājyapadam rājyapade rājyapadāni
Instrumentalrājyapadena rājyapadābhyām rājyapadaiḥ
Dativerājyapadāya rājyapadābhyām rājyapadebhyaḥ
Ablativerājyapadāt rājyapadābhyām rājyapadebhyaḥ
Genitiverājyapadasya rājyapadayoḥ rājyapadānām
Locativerājyapade rājyapadayoḥ rājyapadeṣu

Compound rājyapada -

Adverb -rājyapadam -rājyapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria