Declension table of rājyapāla

Deva

MasculineSingularDualPlural
Nominativerājyapālaḥ rājyapālau rājyapālāḥ
Vocativerājyapāla rājyapālau rājyapālāḥ
Accusativerājyapālam rājyapālau rājyapālān
Instrumentalrājyapālena rājyapālābhyām rājyapālaiḥ
Dativerājyapālāya rājyapālābhyām rājyapālebhyaḥ
Ablativerājyapālāt rājyapālābhyām rājyapālebhyaḥ
Genitiverājyapālasya rājyapālayoḥ rājyapālānām
Locativerājyapāle rājyapālayoḥ rājyapāleṣu

Compound rājyapāla -

Adverb -rājyapālam -rājyapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria