Declension table of ?rājyalobha

Deva

MasculineSingularDualPlural
Nominativerājyalobhaḥ rājyalobhau rājyalobhāḥ
Vocativerājyalobha rājyalobhau rājyalobhāḥ
Accusativerājyalobham rājyalobhau rājyalobhān
Instrumentalrājyalobhena rājyalobhābhyām rājyalobhaiḥ rājyalobhebhiḥ
Dativerājyalobhāya rājyalobhābhyām rājyalobhebhyaḥ
Ablativerājyalobhāt rājyalobhābhyām rājyalobhebhyaḥ
Genitiverājyalobhasya rājyalobhayoḥ rājyalobhānām
Locativerājyalobhe rājyalobhayoḥ rājyalobheṣu

Compound rājyalobha -

Adverb -rājyalobham -rājyalobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria