Declension table of ?rājyalaulya

Deva

NeuterSingularDualPlural
Nominativerājyalaulyam rājyalaulye rājyalaulyāni
Vocativerājyalaulya rājyalaulye rājyalaulyāni
Accusativerājyalaulyam rājyalaulye rājyalaulyāni
Instrumentalrājyalaulyena rājyalaulyābhyām rājyalaulyaiḥ
Dativerājyalaulyāya rājyalaulyābhyām rājyalaulyebhyaḥ
Ablativerājyalaulyāt rājyalaulyābhyām rājyalaulyebhyaḥ
Genitiverājyalaulyasya rājyalaulyayoḥ rājyalaulyānām
Locativerājyalaulye rājyalaulyayoḥ rājyalaulyeṣu

Compound rājyalaulya -

Adverb -rājyalaulyam -rājyalaulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria