Declension table of ?rājyalābhastotra

Deva

NeuterSingularDualPlural
Nominativerājyalābhastotram rājyalābhastotre rājyalābhastotrāṇi
Vocativerājyalābhastotra rājyalābhastotre rājyalābhastotrāṇi
Accusativerājyalābhastotram rājyalābhastotre rājyalābhastotrāṇi
Instrumentalrājyalābhastotreṇa rājyalābhastotrābhyām rājyalābhastotraiḥ
Dativerājyalābhastotrāya rājyalābhastotrābhyām rājyalābhastotrebhyaḥ
Ablativerājyalābhastotrāt rājyalābhastotrābhyām rājyalābhastotrebhyaḥ
Genitiverājyalābhastotrasya rājyalābhastotrayoḥ rājyalābhastotrāṇām
Locativerājyalābhastotre rājyalābhastotrayoḥ rājyalābhastotreṣu

Compound rājyalābhastotra -

Adverb -rājyalābhastotram -rājyalābhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria