Declension table of ?rājyakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativerājyakhaṇḍam rājyakhaṇḍe rājyakhaṇḍāni
Vocativerājyakhaṇḍa rājyakhaṇḍe rājyakhaṇḍāni
Accusativerājyakhaṇḍam rājyakhaṇḍe rājyakhaṇḍāni
Instrumentalrājyakhaṇḍena rājyakhaṇḍābhyām rājyakhaṇḍaiḥ
Dativerājyakhaṇḍāya rājyakhaṇḍābhyām rājyakhaṇḍebhyaḥ
Ablativerājyakhaṇḍāt rājyakhaṇḍābhyām rājyakhaṇḍebhyaḥ
Genitiverājyakhaṇḍasya rājyakhaṇḍayoḥ rājyakhaṇḍānām
Locativerājyakhaṇḍe rājyakhaṇḍayoḥ rājyakhaṇḍeṣu

Compound rājyakhaṇḍa -

Adverb -rājyakhaṇḍam -rājyakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria