Declension table of rājyakarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyakarā | rājyakare | rājyakarāḥ |
Vocative | rājyakare | rājyakare | rājyakarāḥ |
Accusative | rājyakarām | rājyakare | rājyakarāḥ |
Instrumental | rājyakarayā | rājyakarābhyām | rājyakarābhiḥ |
Dative | rājyakarāyai | rājyakarābhyām | rājyakarābhyaḥ |
Ablative | rājyakarāyāḥ | rājyakarābhyām | rājyakarābhyaḥ |
Genitive | rājyakarāyāḥ | rājyakarayoḥ | rājyakarāṇām |
Locative | rājyakarāyām | rājyakarayoḥ | rājyakarāsu |