Declension table of ?rājyakara

Deva

NeuterSingularDualPlural
Nominativerājyakaram rājyakare rājyakarāṇi
Vocativerājyakara rājyakare rājyakarāṇi
Accusativerājyakaram rājyakare rājyakarāṇi
Instrumentalrājyakareṇa rājyakarābhyām rājyakaraiḥ
Dativerājyakarāya rājyakarābhyām rājyakarebhyaḥ
Ablativerājyakarāt rājyakarābhyām rājyakarebhyaḥ
Genitiverājyakarasya rājyakarayoḥ rājyakarāṇām
Locativerājyakare rājyakarayoḥ rājyakareṣu

Compound rājyakara -

Adverb -rājyakaram -rājyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria