Declension table of ?rājyakara

Deva

MasculineSingularDualPlural
Nominativerājyakaraḥ rājyakarau rājyakarāḥ
Vocativerājyakara rājyakarau rājyakarāḥ
Accusativerājyakaram rājyakarau rājyakarān
Instrumentalrājyakareṇa rājyakarābhyām rājyakaraiḥ
Dativerājyakarāya rājyakarābhyām rājyakarebhyaḥ
Ablativerājyakarāt rājyakarābhyām rājyakarebhyaḥ
Genitiverājyakarasya rājyakarayoḥ rājyakarāṇām
Locativerājyakare rājyakarayoḥ rājyakareṣu

Compound rājyakara -

Adverb -rājyakaram -rājyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria