Declension table of ?rājyakṛtā

Deva

FeminineSingularDualPlural
Nominativerājyakṛtā rājyakṛte rājyakṛtāḥ
Vocativerājyakṛte rājyakṛte rājyakṛtāḥ
Accusativerājyakṛtām rājyakṛte rājyakṛtāḥ
Instrumentalrājyakṛtayā rājyakṛtābhyām rājyakṛtābhiḥ
Dativerājyakṛtāyai rājyakṛtābhyām rājyakṛtābhyaḥ
Ablativerājyakṛtāyāḥ rājyakṛtābhyām rājyakṛtābhyaḥ
Genitiverājyakṛtāyāḥ rājyakṛtayoḥ rājyakṛtānām
Locativerājyakṛtāyām rājyakṛtayoḥ rājyakṛtāsu

Adverb -rājyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria