Declension table of ?rājyakṛt

Deva

NeuterSingularDualPlural
Nominativerājyakṛt rājyakṛtī rājyakṛnti
Vocativerājyakṛt rājyakṛtī rājyakṛnti
Accusativerājyakṛt rājyakṛtī rājyakṛnti
Instrumentalrājyakṛtā rājyakṛdbhyām rājyakṛdbhiḥ
Dativerājyakṛte rājyakṛdbhyām rājyakṛdbhyaḥ
Ablativerājyakṛtaḥ rājyakṛdbhyām rājyakṛdbhyaḥ
Genitiverājyakṛtaḥ rājyakṛtoḥ rājyakṛtām
Locativerājyakṛti rājyakṛtoḥ rājyakṛtsu

Compound rājyakṛt -

Adverb -rājyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria