Declension table of rājyakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyakṛt | rājyakṛtī | rājyakṛnti |
Vocative | rājyakṛt | rājyakṛtī | rājyakṛnti |
Accusative | rājyakṛt | rājyakṛtī | rājyakṛnti |
Instrumental | rājyakṛtā | rājyakṛdbhyām | rājyakṛdbhiḥ |
Dative | rājyakṛte | rājyakṛdbhyām | rājyakṛdbhyaḥ |
Ablative | rājyakṛtaḥ | rājyakṛdbhyām | rājyakṛdbhyaḥ |
Genitive | rājyakṛtaḥ | rājyakṛtoḥ | rājyakṛtām |
Locative | rājyakṛti | rājyakṛtoḥ | rājyakṛtsu |