Declension table of ?rājyakṛt

Deva

MasculineSingularDualPlural
Nominativerājyakṛt rājyakṛtau rājyakṛtaḥ
Vocativerājyakṛt rājyakṛtau rājyakṛtaḥ
Accusativerājyakṛtam rājyakṛtau rājyakṛtaḥ
Instrumentalrājyakṛtā rājyakṛdbhyām rājyakṛdbhiḥ
Dativerājyakṛte rājyakṛdbhyām rājyakṛdbhyaḥ
Ablativerājyakṛtaḥ rājyakṛdbhyām rājyakṛdbhyaḥ
Genitiverājyakṛtaḥ rājyakṛtoḥ rājyakṛtām
Locativerājyakṛti rājyakṛtoḥ rājyakṛtsu

Compound rājyakṛt -

Adverb -rājyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria