Declension table of ?rājyadravyamaya

Deva

NeuterSingularDualPlural
Nominativerājyadravyamayam rājyadravyamaye rājyadravyamayāṇi
Vocativerājyadravyamaya rājyadravyamaye rājyadravyamayāṇi
Accusativerājyadravyamayam rājyadravyamaye rājyadravyamayāṇi
Instrumentalrājyadravyamayeṇa rājyadravyamayābhyām rājyadravyamayaiḥ
Dativerājyadravyamayāya rājyadravyamayābhyām rājyadravyamayebhyaḥ
Ablativerājyadravyamayāt rājyadravyamayābhyām rājyadravyamayebhyaḥ
Genitiverājyadravyamayasya rājyadravyamayayoḥ rājyadravyamayāṇām
Locativerājyadravyamaye rājyadravyamayayoḥ rājyadravyamayeṣu

Compound rājyadravyamaya -

Adverb -rājyadravyamayam -rājyadravyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria