Declension table of ?rājyadravyamaya

Deva

MasculineSingularDualPlural
Nominativerājyadravyamayaḥ rājyadravyamayau rājyadravyamayāḥ
Vocativerājyadravyamaya rājyadravyamayau rājyadravyamayāḥ
Accusativerājyadravyamayam rājyadravyamayau rājyadravyamayān
Instrumentalrājyadravyamayeṇa rājyadravyamayābhyām rājyadravyamayaiḥ rājyadravyamayebhiḥ
Dativerājyadravyamayāya rājyadravyamayābhyām rājyadravyamayebhyaḥ
Ablativerājyadravyamayāt rājyadravyamayābhyām rājyadravyamayebhyaḥ
Genitiverājyadravyamayasya rājyadravyamayayoḥ rājyadravyamayāṇām
Locativerājyadravyamaye rājyadravyamayayoḥ rājyadravyamayeṣu

Compound rājyadravyamaya -

Adverb -rājyadravyamayam -rājyadravyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria