Declension table of ?rājyadravya

Deva

NeuterSingularDualPlural
Nominativerājyadravyam rājyadravye rājyadravyāṇi
Vocativerājyadravya rājyadravye rājyadravyāṇi
Accusativerājyadravyam rājyadravye rājyadravyāṇi
Instrumentalrājyadravyeṇa rājyadravyābhyām rājyadravyaiḥ
Dativerājyadravyāya rājyadravyābhyām rājyadravyebhyaḥ
Ablativerājyadravyāt rājyadravyābhyām rājyadravyebhyaḥ
Genitiverājyadravyasya rājyadravyayoḥ rājyadravyāṇām
Locativerājyadravye rājyadravyayoḥ rājyadravyeṣu

Compound rājyadravya -

Adverb -rājyadravyam -rājyadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria