Declension table of ?rājyadevī

Deva

FeminineSingularDualPlural
Nominativerājyadevī rājyadevyau rājyadevyaḥ
Vocativerājyadevi rājyadevyau rājyadevyaḥ
Accusativerājyadevīm rājyadevyau rājyadevīḥ
Instrumentalrājyadevyā rājyadevībhyām rājyadevībhiḥ
Dativerājyadevyai rājyadevībhyām rājyadevībhyaḥ
Ablativerājyadevyāḥ rājyadevībhyām rājyadevībhyaḥ
Genitiverājyadevyāḥ rājyadevyoḥ rājyadevīnām
Locativerājyadevyām rājyadevyoḥ rājyadevīṣu

Compound rājyadevi - rājyadevī -

Adverb -rājyadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria