Declension table of rājyacyutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyacyutiḥ | rājyacyutī | rājyacyutayaḥ |
Vocative | rājyacyute | rājyacyutī | rājyacyutayaḥ |
Accusative | rājyacyutim | rājyacyutī | rājyacyutīḥ |
Instrumental | rājyacyutyā | rājyacyutibhyām | rājyacyutibhiḥ |
Dative | rājyacyutyai rājyacyutaye | rājyacyutibhyām | rājyacyutibhyaḥ |
Ablative | rājyacyutyāḥ rājyacyuteḥ | rājyacyutibhyām | rājyacyutibhyaḥ |
Genitive | rājyacyutyāḥ rājyacyuteḥ | rājyacyutyoḥ | rājyacyutīnām |
Locative | rājyacyutyām rājyacyutau | rājyacyutyoḥ | rājyacyutiṣu |