Declension table of ?rājyacyutā

Deva

FeminineSingularDualPlural
Nominativerājyacyutā rājyacyute rājyacyutāḥ
Vocativerājyacyute rājyacyute rājyacyutāḥ
Accusativerājyacyutām rājyacyute rājyacyutāḥ
Instrumentalrājyacyutayā rājyacyutābhyām rājyacyutābhiḥ
Dativerājyacyutāyai rājyacyutābhyām rājyacyutābhyaḥ
Ablativerājyacyutāyāḥ rājyacyutābhyām rājyacyutābhyaḥ
Genitiverājyacyutāyāḥ rājyacyutayoḥ rājyacyutānām
Locativerājyacyutāyām rājyacyutayoḥ rājyacyutāsu

Adverb -rājyacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria