Declension table of ?rājyacyuta

Deva

NeuterSingularDualPlural
Nominativerājyacyutam rājyacyute rājyacyutāni
Vocativerājyacyuta rājyacyute rājyacyutāni
Accusativerājyacyutam rājyacyute rājyacyutāni
Instrumentalrājyacyutena rājyacyutābhyām rājyacyutaiḥ
Dativerājyacyutāya rājyacyutābhyām rājyacyutebhyaḥ
Ablativerājyacyutāt rājyacyutābhyām rājyacyutebhyaḥ
Genitiverājyacyutasya rājyacyutayoḥ rājyacyutānām
Locativerājyacyute rājyacyutayoḥ rājyacyuteṣu

Compound rājyacyuta -

Adverb -rājyacyutam -rājyacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria