Declension table of ?rājyacyuta

Deva

MasculineSingularDualPlural
Nominativerājyacyutaḥ rājyacyutau rājyacyutāḥ
Vocativerājyacyuta rājyacyutau rājyacyutāḥ
Accusativerājyacyutam rājyacyutau rājyacyutān
Instrumentalrājyacyutena rājyacyutābhyām rājyacyutaiḥ rājyacyutebhiḥ
Dativerājyacyutāya rājyacyutābhyām rājyacyutebhyaḥ
Ablativerājyacyutāt rājyacyutābhyām rājyacyutebhyaḥ
Genitiverājyacyutasya rājyacyutayoḥ rājyacyutānām
Locativerājyacyute rājyacyutayoḥ rājyacyuteṣu

Compound rājyacyuta -

Adverb -rājyacyutam -rājyacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria