Declension table of ?rājyabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativerājyabhraṣṭā rājyabhraṣṭe rājyabhraṣṭāḥ
Vocativerājyabhraṣṭe rājyabhraṣṭe rājyabhraṣṭāḥ
Accusativerājyabhraṣṭām rājyabhraṣṭe rājyabhraṣṭāḥ
Instrumentalrājyabhraṣṭayā rājyabhraṣṭābhyām rājyabhraṣṭābhiḥ
Dativerājyabhraṣṭāyai rājyabhraṣṭābhyām rājyabhraṣṭābhyaḥ
Ablativerājyabhraṣṭāyāḥ rājyabhraṣṭābhyām rājyabhraṣṭābhyaḥ
Genitiverājyabhraṣṭāyāḥ rājyabhraṣṭayoḥ rājyabhraṣṭānām
Locativerājyabhraṣṭāyām rājyabhraṣṭayoḥ rājyabhraṣṭāsu

Adverb -rājyabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria