Declension table of rājyabhraṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyabhraṣṭā | rājyabhraṣṭe | rājyabhraṣṭāḥ |
Vocative | rājyabhraṣṭe | rājyabhraṣṭe | rājyabhraṣṭāḥ |
Accusative | rājyabhraṣṭām | rājyabhraṣṭe | rājyabhraṣṭāḥ |
Instrumental | rājyabhraṣṭayā | rājyabhraṣṭābhyām | rājyabhraṣṭābhiḥ |
Dative | rājyabhraṣṭāyai | rājyabhraṣṭābhyām | rājyabhraṣṭābhyaḥ |
Ablative | rājyabhraṣṭāyāḥ | rājyabhraṣṭābhyām | rājyabhraṣṭābhyaḥ |
Genitive | rājyabhraṣṭāyāḥ | rājyabhraṣṭayoḥ | rājyabhraṣṭānām |
Locative | rājyabhraṣṭāyām | rājyabhraṣṭayoḥ | rājyabhraṣṭāsu |