Declension table of ?rājyabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativerājyabhraṣṭam rājyabhraṣṭe rājyabhraṣṭāni
Vocativerājyabhraṣṭa rājyabhraṣṭe rājyabhraṣṭāni
Accusativerājyabhraṣṭam rājyabhraṣṭe rājyabhraṣṭāni
Instrumentalrājyabhraṣṭena rājyabhraṣṭābhyām rājyabhraṣṭaiḥ
Dativerājyabhraṣṭāya rājyabhraṣṭābhyām rājyabhraṣṭebhyaḥ
Ablativerājyabhraṣṭāt rājyabhraṣṭābhyām rājyabhraṣṭebhyaḥ
Genitiverājyabhraṣṭasya rājyabhraṣṭayoḥ rājyabhraṣṭānām
Locativerājyabhraṣṭe rājyabhraṣṭayoḥ rājyabhraṣṭeṣu

Compound rājyabhraṣṭa -

Adverb -rājyabhraṣṭam -rājyabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria