Declension table of rājyabhraṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyabhraṣṭaḥ | rājyabhraṣṭau | rājyabhraṣṭāḥ |
Vocative | rājyabhraṣṭa | rājyabhraṣṭau | rājyabhraṣṭāḥ |
Accusative | rājyabhraṣṭam | rājyabhraṣṭau | rājyabhraṣṭān |
Instrumental | rājyabhraṣṭena | rājyabhraṣṭābhyām | rājyabhraṣṭaiḥ |
Dative | rājyabhraṣṭāya | rājyabhraṣṭābhyām | rājyabhraṣṭebhyaḥ |
Ablative | rājyabhraṣṭāt | rājyabhraṣṭābhyām | rājyabhraṣṭebhyaḥ |
Genitive | rājyabhraṣṭasya | rājyabhraṣṭayoḥ | rājyabhraṣṭānām |
Locative | rājyabhraṣṭe | rājyabhraṣṭayoḥ | rājyabhraṣṭeṣu |