Declension table of rājyabhraṃśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyabhraṃśaḥ | rājyabhraṃśau | rājyabhraṃśāḥ |
Vocative | rājyabhraṃśa | rājyabhraṃśau | rājyabhraṃśāḥ |
Accusative | rājyabhraṃśam | rājyabhraṃśau | rājyabhraṃśān |
Instrumental | rājyabhraṃśena | rājyabhraṃśābhyām | rājyabhraṃśaiḥ |
Dative | rājyabhraṃśāya | rājyabhraṃśābhyām | rājyabhraṃśebhyaḥ |
Ablative | rājyabhraṃśāt | rājyabhraṃśābhyām | rājyabhraṃśebhyaḥ |
Genitive | rājyabhraṃśasya | rājyabhraṃśayoḥ | rājyabhraṃśānām |
Locative | rājyabhraṃśe | rājyabhraṃśayoḥ | rājyabhraṃśeṣu |