Declension table of ?rājyabhraṃśa

Deva

MasculineSingularDualPlural
Nominativerājyabhraṃśaḥ rājyabhraṃśau rājyabhraṃśāḥ
Vocativerājyabhraṃśa rājyabhraṃśau rājyabhraṃśāḥ
Accusativerājyabhraṃśam rājyabhraṃśau rājyabhraṃśān
Instrumentalrājyabhraṃśena rājyabhraṃśābhyām rājyabhraṃśaiḥ rājyabhraṃśebhiḥ
Dativerājyabhraṃśāya rājyabhraṃśābhyām rājyabhraṃśebhyaḥ
Ablativerājyabhraṃśāt rājyabhraṃśābhyām rājyabhraṃśebhyaḥ
Genitiverājyabhraṃśasya rājyabhraṃśayoḥ rājyabhraṃśānām
Locativerājyabhraṃśe rājyabhraṃśayoḥ rājyabhraṃśeṣu

Compound rājyabhraṃśa -

Adverb -rājyabhraṃśam -rājyabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria