Declension table of ?rājyabhoga

Deva

MasculineSingularDualPlural
Nominativerājyabhogaḥ rājyabhogau rājyabhogāḥ
Vocativerājyabhoga rājyabhogau rājyabhogāḥ
Accusativerājyabhogam rājyabhogau rājyabhogān
Instrumentalrājyabhogena rājyabhogābhyām rājyabhogaiḥ rājyabhogebhiḥ
Dativerājyabhogāya rājyabhogābhyām rājyabhogebhyaḥ
Ablativerājyabhogāt rājyabhogābhyām rājyabhogebhyaḥ
Genitiverājyabhogasya rājyabhogayoḥ rājyabhogānām
Locativerājyabhoge rājyabhogayoḥ rājyabhogeṣu

Compound rājyabhoga -

Adverb -rājyabhogam -rājyabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria