Declension table of ?rājyabhedamarā

Deva

FeminineSingularDualPlural
Nominativerājyabhedamarā rājyabhedamare rājyabhedamarāḥ
Vocativerājyabhedamare rājyabhedamare rājyabhedamarāḥ
Accusativerājyabhedamarām rājyabhedamare rājyabhedamarāḥ
Instrumentalrājyabhedamarayā rājyabhedamarābhyām rājyabhedamarābhiḥ
Dativerājyabhedamarāyai rājyabhedamarābhyām rājyabhedamarābhyaḥ
Ablativerājyabhedamarāyāḥ rājyabhedamarābhyām rājyabhedamarābhyaḥ
Genitiverājyabhedamarāyāḥ rājyabhedamarayoḥ rājyabhedamarāṇām
Locativerājyabhedamarāyām rājyabhedamarayoḥ rājyabhedamarāsu

Adverb -rājyabhedamaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria