Declension table of ?rājyabhedamara

Deva

MasculineSingularDualPlural
Nominativerājyabhedamaraḥ rājyabhedamarau rājyabhedamarāḥ
Vocativerājyabhedamara rājyabhedamarau rājyabhedamarāḥ
Accusativerājyabhedamaram rājyabhedamarau rājyabhedamarān
Instrumentalrājyabhedamareṇa rājyabhedamarābhyām rājyabhedamaraiḥ rājyabhedamarebhiḥ
Dativerājyabhedamarāya rājyabhedamarābhyām rājyabhedamarebhyaḥ
Ablativerājyabhedamarāt rājyabhedamarābhyām rājyabhedamarebhyaḥ
Genitiverājyabhedamarasya rājyabhedamarayoḥ rājyabhedamarāṇām
Locativerājyabhedamare rājyabhedamarayoḥ rājyabhedamareṣu

Compound rājyabhedamara -

Adverb -rājyabhedamaram -rājyabhedamarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria