Declension table of ?rājyāśramamuni

Deva

MasculineSingularDualPlural
Nominativerājyāśramamuniḥ rājyāśramamunī rājyāśramamunayaḥ
Vocativerājyāśramamune rājyāśramamunī rājyāśramamunayaḥ
Accusativerājyāśramamunim rājyāśramamunī rājyāśramamunīn
Instrumentalrājyāśramamuninā rājyāśramamunibhyām rājyāśramamunibhiḥ
Dativerājyāśramamunaye rājyāśramamunibhyām rājyāśramamunibhyaḥ
Ablativerājyāśramamuneḥ rājyāśramamunibhyām rājyāśramamunibhyaḥ
Genitiverājyāśramamuneḥ rājyāśramamunyoḥ rājyāśramamunīnām
Locativerājyāśramamunau rājyāśramamunyoḥ rājyāśramamuniṣu

Compound rājyāśramamuni -

Adverb -rājyāśramamuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria