Declension table of ?rājyāpaharaṇa

Deva

NeuterSingularDualPlural
Nominativerājyāpaharaṇam rājyāpaharaṇe rājyāpaharaṇāni
Vocativerājyāpaharaṇa rājyāpaharaṇe rājyāpaharaṇāni
Accusativerājyāpaharaṇam rājyāpaharaṇe rājyāpaharaṇāni
Instrumentalrājyāpaharaṇena rājyāpaharaṇābhyām rājyāpaharaṇaiḥ
Dativerājyāpaharaṇāya rājyāpaharaṇābhyām rājyāpaharaṇebhyaḥ
Ablativerājyāpaharaṇāt rājyāpaharaṇābhyām rājyāpaharaṇebhyaḥ
Genitiverājyāpaharaṇasya rājyāpaharaṇayoḥ rājyāpaharaṇānām
Locativerājyāpaharaṇe rājyāpaharaṇayoḥ rājyāpaharaṇeṣu

Compound rājyāpaharaṇa -

Adverb -rājyāpaharaṇam -rājyāpaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria