Declension table of rājyāpahārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyāpahārakaḥ | rājyāpahārakau | rājyāpahārakāḥ |
Vocative | rājyāpahāraka | rājyāpahārakau | rājyāpahārakāḥ |
Accusative | rājyāpahārakam | rājyāpahārakau | rājyāpahārakān |
Instrumental | rājyāpahārakeṇa | rājyāpahārakābhyām | rājyāpahārakaiḥ |
Dative | rājyāpahārakāya | rājyāpahārakābhyām | rājyāpahārakebhyaḥ |
Ablative | rājyāpahārakāt | rājyāpahārakābhyām | rājyāpahārakebhyaḥ |
Genitive | rājyāpahārakasya | rājyāpahārakayoḥ | rājyāpahārakāṇām |
Locative | rājyāpahārake | rājyāpahārakayoḥ | rājyāpahārakeṣu |