Declension table of rājyāṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyāṅgam | rājyāṅge | rājyāṅgāni |
Vocative | rājyāṅga | rājyāṅge | rājyāṅgāni |
Accusative | rājyāṅgam | rājyāṅge | rājyāṅgāni |
Instrumental | rājyāṅgena | rājyāṅgābhyām | rājyāṅgaiḥ |
Dative | rājyāṅgāya | rājyāṅgābhyām | rājyāṅgebhyaḥ |
Ablative | rājyāṅgāt | rājyāṅgābhyām | rājyāṅgebhyaḥ |
Genitive | rājyāṅgasya | rājyāṅgayoḥ | rājyāṅgānām |
Locative | rājyāṅge | rājyāṅgayoḥ | rājyāṅgeṣu |