Declension table of ?rājyādhikāra

Deva

MasculineSingularDualPlural
Nominativerājyādhikāraḥ rājyādhikārau rājyādhikārāḥ
Vocativerājyādhikāra rājyādhikārau rājyādhikārāḥ
Accusativerājyādhikāram rājyādhikārau rājyādhikārān
Instrumentalrājyādhikāreṇa rājyādhikārābhyām rājyādhikāraiḥ rājyādhikārebhiḥ
Dativerājyādhikārāya rājyādhikārābhyām rājyādhikārebhyaḥ
Ablativerājyādhikārāt rājyādhikārābhyām rājyādhikārebhyaḥ
Genitiverājyādhikārasya rājyādhikārayoḥ rājyādhikārāṇām
Locativerājyādhikāre rājyādhikārayoḥ rājyādhikāreṣu

Compound rājyādhikāra -

Adverb -rājyādhikāram -rājyādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria